|
arjuna
uvāca
|
|
1
|
kiṃ tad brahma kimadhyātmaṃ kiṃ karma puruṣottama ।
adhi-bhūtaṃ ca kiṃ proktaṃ adhi-daivaṃ kimucyate ॥ |
|
2
|
adhi-yajñaḥ kathaṃ ko'tra dehe'smin madhu-sūdana ।
prayāṇa-kāle ca kathaṃ jñeyo'si niyatātmabhiḥ ॥ |
|
bhagavān
uvāca
|
|
3
|
akṣaraṃ brahma paramaṃ svabhāvo'dhyātmamucyate ।
bhūta-bhāvodbhava-karo visargaḥ karma-sañjñitaḥ ॥ |
|
4
|
adhi-bhūtaṃ kṣaro bhāvaḥ puruṣaścādhi-daivatam ।
adhi-yajño'hamevātra dehe deha-bhṛtāṃ vara ॥ |
|
5
|
anta-kāle ca māmeva smaran muktvā kal̤ebaram ।
yaḥ prayāti sa madbhāvaṃ yāti nāstyatra saṃśayaḥ ॥ |
|
6
|
yaṃ-yaṃ vā'pi smaran bhāvaṃ tyajatyante kal̤ebaram ।
taṃ-tamevaiti kaunteya sadā tadbhāva-bhāvitaḥ ॥ |
|
7
|
tasmāt sarveṣu kāleṣu māmanusmara yudhya ca ।
mayyarpita-mano-buddhiḥ māmevaiṣyasyasaṃśayam ॥ |
|
8
|
abhyāsa-yoga-yuktena cetasā'nanya-gāminā ।
paramaṃ puruṣaṃ divyaṃ yāti pārthānu-cintayan ॥ |
|
9
|
kaviṃ purāṇamanu-śāsitāraṃ
aṇoraṇīyāṃsamanu-smared yaḥ ।
sarvasya dhātāramacintya-rūpaṃ
āditya-varṇaṃ tamasaḥ parastāt ॥ |
|
10
|
prayāṇa-kāle manasā'calena
bhaktyāyukto yoga-balena caiva ।
bhruvormadhye prāṇamāveśya samyak
sa taṃ paraṃ puruṣamupaiti divyam ॥ |
|
11
|
yadakṣaraṃ veda-vido vadanti
viśanti yad yatayo vīta-rāgāḥ ।
yadicchanto brahma-caryaṃ caranti
tat te padaṃ saṅgraheṇa pravakṣye ॥ |
|
12
|
sarva-dvārāṇi saṃyamya mano hṛdi niruddhya ca ।
mūrdhnyāryadhāyā'tmanaḥ prāṇaṃ āsthito yoga-dhāraṇām ॥ |
|
13
|
omityekākṣaraṃ brahma vyāharan māmanu-smaran ।
yaḥ prayāti tyajan dehaṃ sa yāti paramāṃ gatim ॥ |
|
14
|
ananya-cetāḥ satataṃ yo māṃ smarati nityaśaḥ ।
tasyāhaṃ sulabhaḥ pārtha nitya-yuktasya yoginaḥ ॥ |
|
15
|
māmupetya punarjanma duḥkhālayamaśāśvatam ।
nā'pnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ ॥ |
|
16
|
ā brahma-bhuvanāllokāḥ punarāvartino'rjuna ।
māmupetya tu kaunteya punarjanma na vidyate ॥ |
|
17
|
sahasra-yuga-paryantaṃ aharyad brahmaṇo viduḥ ।
rātriṃ yuga-sahasrāntāṃ te'horātra-vido janāḥ ॥ |
|
18
|
avyaktād vyaktayaḥ sarvāḥ prabhavantyaharāgame ।
rātryāgame pralīyante tatraivāvyakta-sañjñake ॥ |
|
19
|
bhūta-grāmaḥ sa evāyaṃ bhūtvā-bhūtvā pralīyate ।
rātryāgame'vaśaḥ pārtha prabhavatyaharāgame ॥ |
|
20
|
parastasmāttu bhāvo'nyo'vyakto vyaktāt sanātanaḥ ।
yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati ॥ |
|
21
|
avyakto'kṣara ityuktaḥ tamāhuḥ paramāṃ gatim ।
yaṃ prāpya na nivartante tad dhāma paramaṃ mama ॥ |
|
22
|
puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā ।
yasyāntaḥsthāni bhūtāni yena sarvamidaṃ tatam ॥ |
|
23
|
yatra kāle tvanāvṛttiṃ āvṛttiṃ caiva yoginaḥ ।
prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha ॥ |
|
24
|
agnirjotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam ।
tatra prayātā gacchanti brahma brahma-vido janāḥ ॥ |
|
25
|
dhūmo rātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam ।
tatra cāndramasaṃ jyotiḥ yogī prāpya nivartate ॥ |
|
26
|
śukla-kṛṣṇe gatī hyete jagataḥ śāśvate mate ।
ekayā yātyanāvṛttiṃ anyayā''vartate punaḥ ॥ |
|
27
|
naite sṛtī pārtha jānan yogī muhyati kaścana ।
tasmāt sarveṣu kāleṣu yoga-yukto bhavārjuna ॥ |
|
28
|
vedeṣu yajñeṣu tapassu caiva
dāneṣu yatpuṇya-phalaṃ pradiṣṭam ।
atyeti tat sarvamidaṃ viditvā
yogī paraṃ sthānamupaiti cā'dyam ॥ |